Tuesday 3 May 2016

चारभुजा मंदिर छत्रवन (छाता)
कृष्ण चन्द्र शास्त्री जी
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरं
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं.
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरं.
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ .
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरं .
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं .
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरं .
करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरं .
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरं .
गुंजा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा .
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरं .
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं .
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरं .
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा .
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरं ..

No comments: