Tuesday 22 November 2016

THE TEMPLE OF CHARBHUJA

तेरी याद मैं बस यूही जिए जा 
रहे है ;
तुम आओगे कभी यही आश लिए 
हम जिए जा रहे है 

Saturday 5 November 2016

https://charbhujamandirchhata.blogspot.in/

श्रीचारभुजा जी चरण दर्शन

THE TEMPLE OF CHARBHUJA

प्यारे बस एक तेरी ही उम्मीद
बाकी है;
और जीने के लिए तू और तेरी 
याद ही खाफी है;

चारभुजा मंदिर छत्रवन(छाता)

तेरी महफ़िल और मेरी आँखें;
दोनों भरी-भरी हैं!

Saturday 4 June 2016

https://charbhujamandirchhata.blogspot.in

क्या चुप चुप देखा करते हो 
हम छुपे ही कहा थे ,
जो तुम नज़रे लगाये बैठे हो !!

चारभुजा मंदिर छत्रवन(छाता)

नज़रो भर देखा नज़रो मैं छुपा 
लिया ;
तुमको अपना कहा और अपना 
बना लिया ,

https://charbhujamandirchhata.blogspot.in/

चारभुजा मंदिर छत्रवन(छाता)

Tuesday 3 May 2016

चारभुजा मंदिर छत्रवन(छाता)


चारभुजा मंदिर छत्रवन (छाता)
कृष्ण चन्द्र शास्त्री जी
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरं
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं.
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरं.
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ .
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरं .
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं .
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरं .
करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरं .
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरं .
गुंजा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा .
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरं .
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं .
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरं .
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा .
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरं ..

http://charbhujamandirchhata.blogspot.in/